अकृत्रिमम् स्वाभाविकम्
अखिलम् सर्वम्
अग्निः वन्हिः, अनलः, धनंजयः, जातवेदाः, बर्हिः, कृशानुः, हव्यवाहनः, विभावसुः, वैश्वानरः, ज्वलनः, पावकः, दहनः, हुतभुक्
अग्रजः ज्येष्ठः, ज्येष्ठबन्धुः
अचलः स्थिरः
अतिथिः आगन्तुः, आवेशकः, गृहागतः
अतिरेकः आधिक्यम्
अद्वितीया अपूर्वा, अनुपमा, अप्रतिमा
अधुना सम्प्रति, साम्प्रतम्, इदानीम्
अध्यापकः शिक्षकः, आचार्यः, गुरुः
अध्यापिका शिक्षिका
अध्वगः अध्वानीनः, अध्वन्यः, पान्थः, पथिकः
अनन्तरम् पश्चात्
अनितरः अनुपमः, अद्वितीयः, अप्रतिमः
अनृतम् असत्यम् (नाम), मिथ्या (अव्यय), वृथा
अन्तकः कालः, यमः, मृत्युः
अन्धः नेत्रहीनः, बलीरः, केकरः
अन्धकारः तमः, तिमिरम्
अपत्यम् तोकम्
अपराधः आगः, मन्तुः
अब्दः संवत्सरः, वत्सरः, हायनः, शरत्, समाः, मेधः, जीमूतः
अभिप्रायः आशयः, उद्दिष्टम्
अभ्युदयः उत्कर्षः
अरण्यम् अटवी, विपिनम्, काननम्, गहनम्, वनम्
अरिष्टम् दण्डाहतम्, कालेशयम्
अशुभम् अमङ्गलम्, संकटम्
अश्वः तुरगः, तुरंगमः, हयः, घोटकः, वाजी, महः, सैंधवः
असत्यम् अलीकम्, अनृतम्, मृषार्थकम्
असिः खड्गः, निस्त्रिंशः, चन्द्रहासः, रिष्टिः, करतालः, कौक्षेयकः, कृपाणः, मण्डलाग्रः
अस्थि कीकसम्, कुल्यम्

 

Hits: 7783
X

Right Click

No right click