कुशलम् क्षेमम्, सुखम्, कल्याणम्
कृपणः क्षुद्रः, कदर्यः, किंपचानः, मितंपचः
कृषकः कृषीवलः, कृषिकः, क्षेत्राजीवः
कृष्णः श्यामः, सितः, नीलः, कालः, मेचकः
कोकिलः वनप्रियः, परभृत्, पिकः
क्रुद्धः कुपितः
क्रोधः कोपः, मन्युः
क्षुधा क्षुत्, अशनाया, बुभुक्षा

खगः

विहगः, विहङ्गः, विहङ्गमः, शकुन्तः, शकुन्तिः, द्विजः, अण्डजः, पक्षी, पतत्री

खद्योतः ज्योतिरिङ्गणः
खेलः क्रीडा
गगनम् आकाशः, नभः, खम्, वियत्, गगनम्, द्यौः, आकाशम्
गजः वारणः, कुञ्जरः, मतंगः, मतंगजः, द्विपः, हस्ती, करी
गन्धः वासः, आमोदः, परिमलः, सौरभम्, सुगन्धः, सुरभिः, विमर्दनम्
गिरिः पर्वतः, अचलः
गुरुः बृहस्पतिः, गीर्पतिः, वाचस्पती, धिषणः, उपाध्यायः, अध्यापकः
गृहिणी वनिता, स्त्री, नारी, गेहिनी
घ्राणम् नासिका, गन्धज्ञा
चकितः सम्भ्रान्तः
चतुर्थः तुर्यः, तुरीयः
चन्द्रः शशी, शशाङ्कः, निशाकरः, निशापतिः, चन्द्रमाः, सोमः, हिमांशुः
चातुर्यम् दक्षता, दाक्ष्यम्, पटुता, पटुत्वम्
चित्तम् मानसम्
तटः कूलः, पारः, वेला
तरङ्गः कल्लोलः, वीचिः
तरलम् चलम्, लोलम्, चञ्चलम्, परिप्लवम्, अस्थिरम्
तात्पर्यम् सारांशः
तूलः पिचुः
तृणम् बालतृणम्, यवसम्, शष्पम्, अर्जुनम्, घासः
तृषा पिपासा

 

Hits: 3566
X

Right Click

No right click