प्रसन्नः आनन्दितः, सन्तुष्टः, प्रसन्नः, मुदितः, मोदितः, प्रमुदितः
प्रसिद्धः ख्यातः
प्राचीनः पुराणः
प्राणाः असवः
बधिरः एडः
बलम् सामर्थ्यम्, शक्तिः, प्रभावः
बालः माणवकः, मूर्खः, अर्भकः
बाला कन्या, कन्यका, बालिका, सुता, तनया, पुत्री
बुद्धिः मतिः, प्रज्ञा, मेधा, धीः, धिषणा, मतिः, मनीषा, प्रज्ञा, संवित्
भाषा भारती, वाणी, गीः, गिरा, वचः, ब्राह्मी, गीर्वाणवाणी, सरस्वती
भीतिः भीः, भयम्, दरः, त्रासः
भीषणम् तुमुलम्, भयङ्करम्, भयानकम्
भुवनम् विश्वम्, जगत्, लोकः
भूतम् प्राणी, जन्तुः
मक्षिका मक्षिकः, मक्षीका, सरघा
मङ्गलम् शुभम्, शिवम्, स्वस्ति
मत्स्यः मीनः, झषः, वैतारिणः, अण्डजः, विसारः, शकुली
मदः मादः, उन्मादः, हर्षः, गर्वः, अभिमानः, कामना, तृष्णा
मद्यम् सुरा, हाला, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, मदिरा, कश्यम्
मनः मानसम्, चित्तम्, चेतः, हृदयम्, स्वान्तम्
मनोरथः दोहदम्, इच्छा, काङ्क्षा, स्पृहा, ईहा, वाञ्छा, कामः, अभिलाषः, इच्छा, आकांक्षा, कामः, कामना
मयूरः नीलकण्ठः, शिखी, बर्ही, बर्हिणः, केकी
मस्तकम् शिरः, शीर्षम्, उत्तमाङ्गम्
महः तेजः, कान्तिः, दीप्तिः
महिषः सैरभिः, कासरः, लुलायः
मांसम् पिशितम्, तरसम्, पलतम्, क्रव्यम्, आमिषम्
माता जनिः, जनी, जननी, जनित्री, अम्बा
मानवः नरः, मनुजः, मनुष्यः, मानुषः, पुरुषः
मार्गः पन्थाः, वर्त्म, अयनम्, अध्वा, सरणिः, पदवी
मार्जारः बिडालः

 

Hits: 3500
X

Right Click

No right click