मित्रम् सुहृदः, वयस्यः, सखा
मुखम् वदनम्, आननम्, आस्यम्, तुण्डम्, लपनम्, वक्त्रम्
मुनिः ऋषिः, तापसः, यतिः
मूर्खः मूढः, मन्दः, अज्ञः, बालिशः, वैधेयः, यथाजातः
मृगः हरिणः, पशुः
मृगया आच्छोदनम्, आखेटः, मृगव्यम्, सेनारक्षकः
मृत्तिका मृत्, मृदा
मृदुः मृदुलः, कोमलः, सुकुमारः
मेघः जलदः, पयोदः, नीरदः, घनः, अम्बुदः, जलधरः, अभ्रम्, जलभुक्, धूम्रयोनिः, जीमूतः, बलाहकः
मेधावी बुद्धिमान्, मतिमान्
यशः कीर्तिः
याचकः याचनकः, अर्थी, वनीयकः, मार्गणः
युत् युद्धम्, आयोधनम्, सङ्ख्यम्, समीकम्, समरः, अनीकः, रणः, विग्रहः, संयुगः, संग्रामः, आहवः, संयत्, आजिः, समित्
रक्षा रक्षणम्
रत्नम् मणिः
रम्यः सुंदरः, मनोहरः, रमणीयः
राक्षसः असुरः, निशाचरः, आशरः, कौणपः, यातुधानः, क्रव्यादः
राजयक्ष्मा राजयक्ष्मः, क्षयरोगः
राजा नृपः, महीपालः, भूपतिः , पतिः, महीपतिः, नरपतिः, भूभृत्
रुग्णः रोगी, रोगग्रस्तः, भुग्नः, व्यथितः
रुचिः प्रीतिः
रुचिरः मधुरः
लक्ष्मी श्री, मा, रमा, माता, जननी, पद्मा, पद्मजा, सरोजा, कमला
ललना प्रमदा, कान्ता, रामा, रमणी, मानिनी, सुन्दरी
ललामम् सुन्दरम्, मनोहरम्, ललाटाभरणम्, तिलकम्, चिह्नम्, भूषणम्, अलङ्कारः, ध्वजः
लहरी तरङ्गः, वीचिः
लोकाः जनाः
लोचनम् नेत्रम्, नयनम्, अक्षि, चक्षुः, ईक्षणम्, दृष्टिः
वत्सलः स्निग्धः
वनम् अरण्यम्, कानकम्, विपिनम्

 

Hits: 3915
X

Right Click

No right click