शरीरम् तनुः, कायः, देहः, अङ्गम्
शिखरम् कूटः, सानुः, सानु, शृङ्गम्, प्रस्थः
शिशुः बालः, पोतः, पाकः, अर्भकः, डिम्भः, पृथुकः, शावकः
शिष्यः छात्रः, विद्यार्थी, अन्तेवासी
शीलम् शुचितम्, शुद्धाचरणम्, सच्चरितम्
शैशवम् बाल्यम्
शोभनम् साधु, सुन्दरम्, सुष्ठु
श्येनः शशादनः, पत्री
श्रेयः कल्याणम्, हितम्
श्वेतः शुभ्रः, धवलः
षट्पदः भृङ्गः, भ्रमरः, मधुपः, द्विरेफः, अलिः
संकटम् विघ्नः
संघर्षः घर्षणम्, स्पर्धा, प्रतियोगिता, संघट्टनम्, असूया
संदेहः संशयः, शङ्का
सांन्निधानम् सामीप्यम्, संन्निधिः
संमानः गौरवम्
सञ्चयः सङ्ग्रहः, निधिः, आकरः
सततम् सदा, सर्वदा, सन्ततम्, नित्यम्
सत्कृतः सम्मानितः, गौरवितः
सत्यम् ऋतम्
सत्वम् जन्तुः, प्राणी
सत्वरम् शीघ्रम्, अविलम्बितम्, त्वरितम्, झटिति, तूर्णम्, आशु
सदाचारः सद्वर्तनम्
सदृशम् समम्, समानम्, तुल्यम्
सप्रश्रयम् सविनयम्, ससम्मानम्, सादरम्
सभा परिषद्
सर्पः भुजगः, भुजङ्गः, भुजङ्गमः, अहिः, व्यालः, काकोदरः, उरगः, पन्नगः, फणी
सागरः समुदः, रत्नाकरः, अर्णवः, उदधिः, जलधिः, जलनिधिः
साधुः सन्, सत्पुरुषः
सिंहः मृगेन्द्रः, केसरी, हरिः, पञ्चास्यः, हर्यक्षः
Hits: 3541
X

Right Click

No right click