सितम् शुक्लम्, शुभ्रम्, श्वेतम्, पाण्डुरम्, अवदातम्, गौरम्, धवलम्
सुकृतम् सत्कृतम्, पुण्यम्
सुजनः सज्जनः, सत्पुरुषः, साधुः
सुभाषितम् सूक्तम्
सूर्यः रविः, सूरः, आदित्यः, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, मिहिरः, मित्रः, अर्कः, मार्तण्डः, भानुः, दिनराजः, दिनमणिः, सविता, खगः, भास्वान्, विवस्वान्
सौहार्दम् मित्रत्वम्, स्नेहः
स्थितप्रज्ञः स्थिरबुद्धिः, स्थिरमतिः
स्नपनम् स्नानम्, स्नानकरणम्
स्वर्गः सुरलोकः, नाकः, द्यौः
हालाहलम् काकोलः, कालकूटः, हलाहलः, क्ष्वेडः, गरलम्, विषम्
हेरम्बः विनायकः, विघ्नराजः, द्वैमातुरः, गणाधिपः, एकदन्तः, लम्बोदरः, गजाननः, गजास्यः, गणपतिः
  Hits: 3436
X

Right Click

No right click