यदा किञ्चितज्ञोऽहं द्विप इव मदान्धः समभवम्
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा मन्मूर्खत्वं (किञ्चित्किञ्चिद्) बुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥

यदा कांहीं कांहीं ‘हरि, कवि’ असे शब्द शिकलों
तदा ‘मी सर्वज्ञ’ गजसम मदे याच भरलों ॥
जधीं कांहीं नेणें म्हणुनि वदले पंडित मला
तदा माझा गर्वज्वर सकलही हा उतरला ॥

Hits: 810
X

Right Click

No right click