कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं
निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपितमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते
न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥

वरि कृमिकुलें झालीं ऎशा विगन्धि नरास्थिका
निरुपमरसें खातां लालायुता गतमांसका ॥
सुरपतिस पार्श्वीं श्वा देखोनि होय न शंकिता
गणितीं न कधीं क्षुद्रपाणी परिग्रहफल्गुता ॥

Hits: 464
X

Right Click

No right click