स्वल्पं स्नायुवसावशेष मलिनं निर्मांसमप्यस्थि गोः
श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधाशान्तये ॥
सिंहो जम्बुकमङ्कमागतमपित्यक्त्वा निहन्ति द्विपं
सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्वानुरूपं फलम् ॥

मलिन रुधिरमांसावेगळें हाड दैवें
अवचट मिळतां तें श्वान संतोष पावें ॥
क्षुधितहि गजहन्ता जम्बुकातें न मारी
अवसरिं समजावीं क्षुद्रता आणि थोरी ॥

Hits: 401
X

Right Click

No right click