तानीन्द्रियाणि सकलानि तदेव कर्म
सा बुद्धिरप्रतिहता वचनं तदेव ॥
अर्धोष्मणा विरहितः पुरुषः स एव
त्वन्यः क्षणेन भवतीति विचित्रमेतत् ॥

तीं इंद्रियें सकल कर्महि धी तशी हे
अव्याहता वचन तें नरतोचि आहे ॥
उष्मा नरा जरि धनोद्भव एक नाहीं
अन्य क्षणात तरि होय विचित्र पाहीं ॥

Hits: 388
X

Right Click

No right click