भग्नशस्य करण्डपीडिततनोर्म्लानेम्द्र्यस्यक्षुधा
कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ॥
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
लोकाः पश्यत दैवमेव हि नृणां वृद्धौ क्षये कारणम् ॥

पेटीमाजीं निरोधिला न सुटका ज्याला भुकेला फणी
तों केलें बिळ मूषकें अयाचितां गेला मुखीं तत्क्षणी ॥
त्यातें भक्षुनि सर्प तत्कृतपथें निश्चिंत गेला पहा
ऎसे कर्म अतर्क्य यास्तव तुम्ही कीं स्वस्थचित्तें रहा

Hits: 366
X

Right Click

No right click