पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं
नोलूकोऽप्यवलोकतेयदि दिवा सूर्यस्य किं दुषणम् ॥
धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणं
यापूर्वं विधिना ललाटलिखितं तन्मार्जितुं क्जः शमः ? ॥

नाहीं पत्र जरी करीरिवर द्यावा दोष कां माधवा
नेत्रीं पाहतसे उलूक न दिवा सूर्यास कां बोल वा ? ॥
धारा जैं पडतीं न चातकमुखींमेघास कां दूषणें
भाळी जो विधिलेख कोण करिती मिथ्या तयाकारणें ॥

 

Hits: 543
X

Right Click

No right click