मज्जत्वमभसि यातु मेरुशिखरं शत्रुं जयत्वाहवे
वाणिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु ॥
आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नान्बहू-
न्नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ? ॥

अब्धीमाजिं बुडो प्रयत्न करुनी हेमाद्रिशृंगी चढो
शत्रूतें रगडो रणीं क्रयकृषिव्यापारकर्मी भिडो ॥
विद्या सर्व पढो कडोविकडिच्या व्योमास लंघो उडो
जें होणार चुकेचिना विधिबळें कोणी रडो ना रडो ॥

Hits: 360
X

Right Click

No right click