स्थाल्या वैडूर्यमय्यां पचति तिलकणानिन्धनैश्चन्दनाद्यैः
सौवर्णैर्लाङ्गलाग्रैर्विखनति वसुधामर्कमूलस्य हेतोः ॥
छित्वा कर्पूरखण्डान् कृषिमिह कुरुते कोद्रवाणां समन्तात्
प्राप्येमां कर्मभूमिं न चरति मनुजो यस्तपो मन्दभाग्यः ॥

श्रीखंडाचीच काष्ठे करुनि शिजवितो वैडूर्यपात्री
किंवा तो अर्कमूलास्तव कनकहलें नांगरितो धरित्री ॥
केळीं तोडुन कीं तो त्वरित चहुंकडे पेरितो कोद्रवातें
जो या लोकीं येऊन सुकृत न करितो आचरे दुष्कृतीतें ॥

Hits: 393
X

Right Click

No right click