स्थानांतमेकादिचयांकघातः ।

संख्याधिभेदा नियतिस्युरंकैः ॥

भक्तोऽङकमित्यांकसमासनिघ्नः ।

स्थानेषु युक्तो मितिसंयुतिः स्यात्‌ ॥२५०॥

द्विकाष्टकाभ्यां त्रिनवाष्टकैर्वा ।

निरंतरं द्व्यादिनवावसानैः ॥

संख्याविभेदाः कति संबवन्ति ।

तत्संख्यकैक्यानि पृथक्‌वदाशु ॥२५१॥

पाशांकुशाहिडमरूकपालशूलैः ।

खट्वांग शक्तिशरचापयुतैर्भवन्ति ॥

अन्योन्यहस्तकलिअतैः कति मूर्तिभेदाः ।

शंभोर्हरेरिव गदारिसरोजशंखैः ॥२५२॥

यावत्स्थानेषु तुल्याङ्कास्तद्‌भेदैस्तु पृथक्‌ कृतैः ।

प्राग्भेदा विहृता भेदास्तत्संख्यैक्यं च पूर्ववत्‌ ॥२५३॥

द्विद्वयेकभूपरिमितैः कति संख्यकाः स्युः ।

तासांयुतिं च गणकाऽऽशु मम प्रचक्ष्व॥

अंभोधिकुंभिशरभूतशरैस्तथाङ्कैः ।

चेअदंकपाशमितियुक्तिविशारदोऽसि ॥२५४॥

स्थानषट्‌कस्थितैरङ्कैरस्न्योन्यं खेन वर्जितैः ।

कति संख्याविभेदाः स्युर्यदि वेस्ति निगद्यताम्‌ ॥२५५॥

निरेकमंकैक्यमिदं निरेकस्थानांतमेकापचितं विभक्तम्‌ ।

रूपादिभिस्तन्निहतेः समा स्युः ।

संख्याविभेदा नियतेऽङ्कयोगे ॥२५६॥

नवान्वितस्थानकसंख्यकायाः ।

ऊनेऽङ्कयोगे कथिते तु वेद्यम्‌ ॥

संक्षिप्तमुक्तं पृथुताभयेन ।

नान्तोस्ति यस्माद्‌गणितार्णवस्य ॥२५७॥

पंचस्थानस्थितैरेकैर्यद्यद्योगस्त्रयोदह ।

कति-भेदा भवेत्संख्या यदिवेत्सि निगद्यताम्‌ ॥२५८॥

न गुणो न हरो न कृतिर्न घनः पृष्टस्तथापि दुष्टानाम्‌ ।

गर्वितगणकबटूनां स्यात्पातोऽवश्यमंकपाशेऽस्मिन्‌ ॥२५९॥

येषां सुजातिगुणवर्गविभूषितांगी ।

शुद्धखिल-व्यवहृतिः खलु कंठसक्ताः ॥

लीलावतीह सरसोक्तिमुदाहरन्ती।

तेषां सदैव सुखसंपदुपैति वृद्धिम्‌ ॥२६०॥

अष्टौ व्याकरणानि षट्‌च भिषजौ व्याचष्ट ताः संहिताः ।

षट्‌ तर्कान्‌ गणितानि पंच चतुरो वेदानधीते स्म यः ॥

रत्नानां त्रितयं द्वयं च बुबुधे मीमांसयोरन्तरे ।

सद्‌ब्रह्मैकमगाधबोधमहिमा सोऽस्याः कविर्भास्करः ॥२६१॥

Hits: 436
X

Right Click

No right click