इष्टकर्म

उद्देशकलापवदिष्टराशिः । क्षुण्णो हृतोंऽशै रहितो युतो वा ॥
इष्टाहृतं दृष्टमनेन भक्तं । राशिर्भवेत्प्रोक्तमितीष्टकर्म ॥४९॥

पंचघ्नः स्वत्रिभागोनो दशभक्तः समन्वितः ।
राशित्र्यंशार्धपादैः स्यत्को राशिर्द्व्यूनसप्ततिः ॥५०॥

यूथार्ध सत्रिभागं वनविवरगतं कुंजराणां च दृष्टम् ।
षडभागैश्चैव नद्यां पिअबति च सलिलं सप्तमांशेन मिश्रः ॥
पद्मिन्यां चाष्टमांशः स्वनवमसहितः क्रीडते सानुरागो ।
नागेन्द्रो हस्तिनीभिस्तिस्तृबीरनुगतः का भवेद्यूथसंख्या ॥५१॥

अमलकमलराशेस्त्र्यंशपंचांशषष्ठैः ।
त्रिनयन हरिसूर्या येन तुर्येण चार्या ॥
गुरुपदमथषड्भिः पूजितं शेषपद्मैः ।
सकलकमलसंख्यां क्षिप्रमाख्याहि तस्य ॥५२॥

हारस्तारतरुण्या निधुवनकलहे मौक्तिकानां विशीर्णः ।
भूमौ यातस्त्रिभागः शयनतलगतः पंचमांशोऽस्य दृष्टः ॥
प्राप्तःषष्ठः सुकेश्या गणक दशमकः संगृहीतः प्रियेण ।
दृष्टं षष्ठः च सूत्रे कथय कतिपयैमौक्तिकैरेष हारः ॥५३॥

षड्भागः पाटलीषु भ्रमरनिकरतः स्वस्त्रिभागः कदम्बे ।
पादश्चूतद्रुमे च प्रदलितकुसुमे चंपके पंचमांशः ।
प्रोत्फुल्लांभोजखंडे रविकरदलिते त्रिंशदंशोऽभिरम्ये।
त्रैको मत्तभृंगोभ्रमति वद सखे किआ भवेद्भृंगसंख्या ॥५४॥

लोलाक्ष्या प्रियनिर्मिता वसुलवा भूषा ललाटेऽर्पिता ।
यच्छिष्टास्त्रिगुणाद्रिभागकलिता न्यस्ता कुचान्तःस्त्रजि ॥
शिष्टार्धं भुजनालयोर्मणिगणः शेषाब्धिकस्त्र्याहतः ।
कांचात्मा मणिराशिमाशु वद मे वेण्यां हि यत्षोडश ॥५५ अ॥

पंचाशोऽलिकुलाकदम्बमगमत्र्यंशंशिलींध्रं तयोः ।
विशेषत्रिगुणोमगाक्षि कुटजं दोलायमानोऽवरः ॥
कान्ते केतकमालतीपरिमलप्राप्तैककालप्रिया - ।
दूताहूत इतस्ततो भ्रमति खे भ्रुंगोऽलिसंख्यां वद ॥५६॥

Hits: 450
X

Right Click

No right click