शून्य

ख हरस्यात्‌ खगुणः खं खगुणश्चिंत्यश्च शेषविधौ ॥४४॥

शून्ये गुणके जते खं हारश्चेत्‌ पुनस्तदा राशिः ।

अविकृत एव ज्ञेयस्तथैव खेनोनितश्च युतः ॥४५॥

खं पंचयुग्भवति किं वद खस्य वर्गं । मूलं घनं घनपदं खगुणाश्च पंच॥

खेनाद्धृता दश च कः खगुणो निजार्थः । युक्तस्त्रिभिश्च गुणितः खहृतस्त्रिषष्टिः ॥४५ अ ॥

Hits: 453
X

Right Click

No right click