भागाकार
छेदं लवं च परिवर्त्य हरस्य शेषः ।
कार्योऽथ भागहरणे गुणनाविधिश्च ॥४०॥

सत्र्यंशरूपद्वितयेन पंच । त्र्यंशेन षष्ठं वद मे विभज्य ॥
दर्भीयगर्भाग्रसुतीक्ष्णबुद्धिः । चेदस्ति ते भिन्नहृतौ समर्था ॥४१॥

Hits: 438
X

Right Click

No right click