धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

अंख् (१० प.प.) अंखयित्वा .. अंखयितुम्
अच् (१ उ.प.) अचित्वा उदंच्य अचितुम्
अट् (१ प.प.) अटित्वा पर्यट्य अटितुम्
अद् (२ प.प.) जग्ध्वा प्रजग्ध्य अत्तुम्
अधि + आस् (२ आ.प.) .. अध्यास्य अध्यासितुम्
अधि + इ (१ आ.प.)   अधीत्य अध्येतुम्
अधि + शी (२ आ.प.) .. अधिशय्य अधिशयितुम्
अनु + इ (२ प.प.) .. अन्वेत्य अन्वेतुम्
अनु + इष् (६ प.प.) .. अन्विष्य अन्वेषितुम्, अन्वेष्टुम्
अनु + इष् (४ प.प.) .. अन्विष्य अन्वेषितुम्, अन्वेष्टुम्
अनु + कृ (८ उ.प.) .. अनुकृत्य अनुकर्तुम्
अनु + ग्रह् (९ उ.प.) .. अनुगृह्य अनुग्रहीतुम्
अनु + ज्ञा (९ उ.प.) .. अनुज्ञाय अनुज्ञातुम्
अनु + मन् (४ आ.प.) .. अनुमत्य अनुमन्तुम्
अनु + या (२ प.प.) .. अनुयाय अनुयातुम्
अनु + युज् (७ आ.प.) .. अनुयुज्य अनुयोक्तुम्
अनु + शास् (२ प.प.) .. अनुशास्य अनुशासितुम्
अनु + स्था-तिष्ठ् (१ प.प.) .. अनुष्ठाय अनुस्थातुम्
अप + इ (२ प.प.) .. अपेत्य अपेतुम्
अप + ईक्ष् (१ आ.प.) .. अपेक्ष्य अपेक्षितुम्
अप + राध् (६ प.प.) .. अपराध्य अपराद्धुम्
अप + हृ-हर् (१ उ.प.) .. अपहृत्य अपहर्तुम्
अभि + धा (३ उ.प.) .. अभिधाय अभिधातुम्
अभि + या (२ प.प.) .. अभियाय अभियातुम्
अभि + लष् (१ प.प.) .. अभिलष्य अभिलषितुम्
अभि + हन् (२ प.प.) .. अभिहत्य अभिहन्तुम्
अर्च् (१ प.प.) अर्चित्वा .. अर्चितुम्
अर्ज् (१० उ.प.) अर्जयित्वा .. अर्जयितुम्
अव + गाह् (१ आ.प.) .. अवगाह्य अवगाहितुम्
अव + लोक् (१० उ.प.) .. अवलोक्य अवलोकयितुम्
अश् (५ आ.प.) अशित्वा प्राश्य अशितुम्
अश् (९ प.प.) अशित्वा प्राश्य अशितुम्
अस् (४ प.प.) असित्वा निरस्य,न्यस्य असितुम्
अस् (२ प.प.) भूत्वा .. भवितुम्
आ + कर्ण् (१० प.प.) .. आकर्ण्य आकर्णयितुम्
आ + ख्या (२ प.प.) .. आख्याय आख्यातुम्
आ + गम्-गच्छ् (१ प.प.) गत्वा आगम्य, आगत्य आगन्तुम्
आ + चक्ष् (२ आ.प.) .. आचक्ष्य आचक्षितुम्
आ + चम् (१ प.प.) चमित्वा, चान्त्वा आचम्य चमितुम्
आ + चर् (१ प.प.) चरित्वा आचर्य आचरितुम्

 

Hits: 1866
X

Right Click

No right click