धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

काङ्क्ष् (१ प.प.) काङ्क्षित्वा .. काङ्‌क्षितुम्
कुप् (४ प.प.) कुपित्वा, कोपित्वा प्रकुप्य कोपितुम्
कूज् (१ प.प.) कूजित्वा .. कूजितुम्
कृ (८ उ.प.) कृत्वा उपकृत्य कर्तुम्
कृ-किर् (६ प.प.) करित्वा, करीत्वा विकीर्य करितुम्, करीतुम्
कृत्-कीर्त् (१० उ.प.) कीर्तयित्वा सङ्कीर्त्य कीर्तयितुम्
कृत्-कृन्त् (६ प.प.) कर्तित्वा उत्कर्त्य कर्तितुम्
कृष् (६ प.प.) कृष्ट्वा आकृष्य कर्ष्टुम्
कृष्-कर्ष् (१ प.प.) कृष्ट्वा आकृष्य कर्ष्टुम् क्रष्टुम्
क्रन्द् (१ प.प.) क्रन्दित्वा आक्रन्द्य क्रन्दितुम्
क्रम् (१ उ.प.) क्रमित्वा, क्रान्त्वा अतिक्रम्य निष्क्रम्य क्रमितुम्
क्री (९ उ.प.) क्रीत्वा विक्रीय क्रेतुम्
क्रीड् (१ प.प.) क्रीडित्वा प्रक्रीड्य क्रीडितुम्
क्रुध् (४ प.प.) क्रुद्ध्वा सङ्क्रुध्य क्रोद्धुम्
क्रुश् (१ प.प.) क्रुष्ट्वा .. क्रोष्टुम्
क्लिश् (९ प.प.) क्लिशित्वा, क्लिष्ट्वा सङ्‌क्लिश्य क्लेशितुम्
क्लृप् (१ आ.प.) क्लृप्त्वा, कल्पित्वा प्रकल्प्य, सङ्कल्प्य कल्पितुम्‌
क्षम्-क्षाम् (४ प.प.) क्षमित्वा, क्षान्त्वा .. क्षमितुम्
क्षल्-क्षाल् (१० उ.प.) क्षालयित्वा प्रक्षाल्य क्षालयितुम्
क्षि-क्षय् (१ प.प.) क्षित्वा प्रक्षीय क्षेतुम्
क्षिप् (६ उ.प.) क्षिप्त्वा निक्षिप्य क्षेप्तुम्
क्षुभ् (४ प.प.) क्षोभित्वा, क्षुब्ध्वा प्रक्षुभ्य क्षोभितुम्
खाद् (१ प.प.) खादित्वा .. खादितुम्
खिद् (४ प.प.) खित्वा परिखिद्य खेत्तुम्
खेल् (१ प.प.) खेलित्वा .. खेलितुम्
ख्या (२ प.प.) ख्यात्वा आख्याय आख्यातुम्
गण् (१० उ.प.) गणयित्वा विगणय्य गणयितुम्
गद् (१ प.प.) गदित्वा निगद्य गदितुम्
गम्-गच्छ् (१ प.प.) गत्वा आगम्य आगत्य गन्तुम्
गर्ज् (१ प.प.) गर्जित्वा .. गर्जितुम्
गर्ह् (१ आ.प.) गर्हित्वा विगर्ह्य गर्हितुम्
गल् (१ प.प.) गलित्वा विगल्य गलितुम्
गुञ्ज् (१ प.प.) गुञ्जित्वा .. गुञ्जितुम्
गुह् (१ उ.प.) गुहित्वा निगुह्य गुहितुम्
गृ (९ प.प.) गीर्त्वा सङ्गीर्य गरितुम्, गरीतुम्
गै-गाय् (१ प.प.) गीत्वा प्रगाय गातुम्
ग्रन्थ् (९ प.प.) ग्रथित्वा, ग्रन्थित्वा उद्ग्रथ्य ग्रन्थितुम्
ग्रह् (९ उ.प.) गृहीत्वा अनुगृह्य ग्रहीतुम्
घुष्-घोष् (१० उ.प.) घोषयित्वा उद्घोष्य घोषयितुम्
घृष्-घर्ष् (१ प.प.) घर्षित्वा संघृष्य घर्षितुम्
Hits: 2029
X

Right Click

No right click