धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

घ्रा-जिघ्र् (१ प.प.) घ्रात्वा आघ्राय घ्रातुम्
चकास् (२ प.प.) चकासित्वा .. चकासितुम्
चल् (१ प.प.) चलित्वा .. चलितुम्
चि (५ उ.प.) चित्वा सञ्चित्य चेतुम्
चिन्त् (१० उ.प.) चिन्तयित्वा विचिन्त्य चिन्तयितुम्
चुर्-चोर् (१० उ.प.) चोरयित्वा प्रचोर्य चोरयितुम्
चूर्ण् (१० प.प.) चूर्णयित्वा अवचूर्ण्य चूर्णयितुम्
चेष्ट् (१ आ.प.) चेष्टित्वा विचेष्ट्‌य चेष्टितुम्
छिद् (७ आ.प.) छित्वा विच्छिद्य विच्छेत्तुम्
जन्-जाय् (४ आ.प.) जनित्वा सञ्जाय जनितुम्
जप् (१ प.प.) जपित्वा .. जपितुम्
जल्प् (१ प.प.) जल्पित्वा प्रजल्प्य जल्पितुम्
जागृ (२ प.प.) जागरित्वा प्रजागर्य जागरितुम्
जि-जय् (१ प.प.) जित्वा विजित्य जेतुम्
जीव् (१ प.प.) जिवित्वा उपजीव्य जीवितुम्
जृ (४ प.प.) जृत्वा .. जरितुम्, जरीतुम्
जृम्भ् (१ आ.प.) जृम्भित्वा विजृम्भ्य जृम्भितुम्
ज्ञा (९ उ.प.) ज्ञात्वा विज्ञाय ज्ञातुम्
ज्वल् (१ प.प.) ज्वलित्वा प्रज्वल्य ज्वलितुम्
तक्ष् (५ प.प.) तक्षित्वा निस्तक्ष्य तक्षितुम्
तड्-ताड् (१० उ.प.) ताडयित्वा प्रताड्‌य ताडयितुम्
तन् (८ उ.प.) तत्वा, तनित्वा वितत्य तन्तुम्
तप् (१ प.प.) तप्त्वा संतप्य तप्तुम्
तम् (४ प.प.) तमित्वा, तान्त्वा उत्तम्य तमितुम्
तुल्-तोल् (१० उ.प.) तोलयित्वा उत्तोल्य तोलयितुम्
तुष् (४ प.प.) तुष्ट्वा सन्तुष्य तोष्टुम्
तृ-तर् (१ प.प.) तीर्त्वा उत्तीर्य तरितुम्, तरीतुम्
तृप् (४ प.प.) तर्पित्वा, तृप्त्वा सन्तृप्य तर्पितुम्, तर्प्तुम्
त्यज् (१ प.प.) त्यक्त्वा परित्यज्य त्यक्तुम्
त्वर् (१ आ.प.) त्वरित्वा सन्त्वर्य त्वरितुम्
दंश् (१ प.प.) दंशित्वा संदश्य दंशितुम्
दण्ड् (१० उ.प.) दण्डयित्वा .. दण्डयितुम्
दय् (१ आ.प.) दयित्वा   दयितुम्
दल् (१ प.प.) दलित्वा .. दलितुम्
दह् (१ प.प.) दग्ध्वा संदह्य दग्धुम्
दा (२ प.प.) दात्वा आदाय दातुम्
दा (३ उ.प.) दत्वा आदाय दातुम्
दा-यच्छ् (१ प.प.) दत्वा आदाय दातुम्
दिश् (६ उ.प.) दिष्ट्वा आदिश्य देष्टुम्
दु (५ प.प.) दुत्वा   दवितुम्, दोतुम्
Hits: 1739
X

Right Click

No right click