धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

दुह् (२ उ.प.) दोग्ध्वा   दोग्धुम्
दृप् (४ प.प.) दर्पित्वा, दृप्त्वा .. दर्पितुम्
दृश्-पश्य् (१ प.प.) दृष्ट्वा प्रदृश्य द्रष्टुम्
द्युत्-द्योत् (१ आ.प.) द्योतित्वा विद्युत्य द्योतितुम्
द्रु-द्रव् (१ प.प.) द्रुत्वा अभिद्रुत्य द्रोतुम्
द्विष् (२ उ.प.) द्विष्ट्वा विद्विष्य द्वेष्टुम्
धा (३ उ.प.) हित्वा अभिधाय धातुम्
धाव् (१ प.प.) धावित्वा अभिधाव्य धावितुम्
धु (५ उ.प.) धुत्वा विधुत्य धवितुम्, धोतुम्
धृ-धर् (१ प.प.) धृत्वा विधृत्य धर्तुम्
धृष् (५ प.प.) धर्षित्वा प्रधृष्य प्रधर्षितुम्
ध्यै-ध्याय् (१ प.प.) ध्यात्वा अनुध्याय ध्यातुम्
ध्वंस् (१ आ.प.) ध्वंसित्वा विध्वंस्य ध्वंसितुम्
नन्द् (१ प.प.) नन्दित्वा अभिनन्द्य नन्दितुम्
नम् (१ प.प.) नत्वा प्रणम्य नन्तुम्
नश् (४ प.प.) नशित्वा, नष्ट्वा प्रणश्य नशितुम्, नष्टुम्
नि + अस् (४ प.प.) .. न्यस्य न्यसितुम्
नि + क्षिप् (६ उ.प.) .. निक्षिप्य निक्षेप्तुम्
नि + ग्रह् (९ उ.प.) .. निगृह्य निग्रहीतुम्
नि + द्रा (२ प.प.) .. निद्राय निद्रातुम्
नि + धा (३ उ.प.) .. निधाय निधातुम्
नि + मस्ज् (६ प.प.) .. निमज्ज्य निमङ्क्तुम्
नि + यन्त्र् (१० उ.प.) .. नियन्त्र्य नियन्त्रितुम्
नि + युज् (७ आ.प.) नियुक्त्वा नियुज्य नियोक्तुम्
नि + वृ (१० आ.प.) .. निवार्य निवारयितुम्
नि + सूद्-षूद् (१० उ.प.) .. निषूद्य निषूदयितुम्
निन्द् (१ प.प.) निन्दित्वा विनिन्द्य निन्दितुम्
निर् + मा (२ प.प.) .. निर्माय निर्मातुम्
निस् + क्रम् (१ प.प.) .. निष्क्रम्य निष्क्रामितुम्
नी-नय् (१ उ.प.) नीत्वा अपनीय नेतुम्
नृत् (४ प.प.) नर्तित्वा प्रनृत्य नर्तितुम्
प + लप् (१ प.प.) .. प्रलप्य प्रलपितुम्
पठ् (१ प.प.) पठित्वा प्रपठ्य पठितुम्
पत् (१ प.प.) पतित्वा निपत्य पतितुम्
पद् (४ प.प.) पत्त्वा उत्पद्य पत्तुम्
परा + अय् (१ आ.प.) .. पलाय्य पलायितुम्
परि + ईक्ष् (१ आ.प.) .. परीक्ष्य परीक्षितुम्
परि + पाल् (१० प.प.) .. परिपाल्य परिपालयितुम्
परि + भुज् (७ आ.प.) .. परिभुज्य परिभोक्तुम्
परि + वृ (५ उ.प.) .. परिवृत्य परिवरितुम्, परिवरीतुम्
Hits: 1550
X

Right Click

No right click