धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

परि + हृ-हर् (१ उ.प.)   परिहृत्य परिहर्तुम्
पा (२ प.प.) पात्वा .. पातुम्
पा-पिब् (१ प.प.) पीत्वा निपीय पातुम्
पाल् (१० प.प.) पालयित्वा प्रतिपाल्य पालयितुम्
पिष् (९ प.प.) पिष्ट्वा सम्पिष्य सम्पेष्टुम्
पीड् (१० उ.प.) पीडयित्वा प्रपीड्य पीडयितुम्
पुष् (९ प.प.) पुषित्वा, पोषित्वा .. पोषितुम्
पुष् (४ प.प.) पुष्ट्वा सम्पुष्य पोष्टुम्
पू (९ उ.प.) पूत्वा, पवित्वा विपूय पवितुम्
पूज् (१० उ.प.) पूजयित्वा सम्पूज्य पूजयितुम्
पूर् (१० उ.प.) पूरयित्वा .. पूरयितुम्
प्र + अन् (२ प.प.) ..    
प्र + अर्थ् (१० आ.प.) .. प्रार्थ्य प्रार्थयितुम्
प्र + आ + रभ् (१ आ.प.)   प्रारभ्य प्रारब्धुम्
प्र + आप् (५ प.प.) .. प्राप्य प्राप्तुम्
प्र + इष् (६ प.प.) .. प्रेष्य प्रेषितुम्, प्रेष्टुम्
प्र + ईर् (१० उ.प.) .. प्रेर्य प्रेरयितुम्
प्र + काश् (१ आ.प.) .. प्रकाश्य प्रकाशितुम्
प्र + क्षल्-क्षाल् (१० उ.प.) .. प्रक्षाल्य प्रक्षालयितुम्
प्र + चि (५ उ.प.) .. प्रचित्य प्रचेतुम्
प्र + तन् (८ उ.प.) .. प्रतत्य प्रतनितुम्
प्र + बुध् (४ प.प.) .. प्रबुध्य प्रबोद्धुम्
प्र + ब्रू (२ उ.प.) .. प्रोच्य प्रोक्तुम्
प्र + मद् (४ प.प.) .. प्रमद्य प्रमदितुम्
प्र + मृज् (२ प.प.) .. प्रमृज्य प्रमार्जितुम्, प्रमार्ष्टुम्
प्र + या (२ प.प.) .. प्रयाय प्रयातुम्
प्र + विश् (६ प.प.) .. प्रविश्य प्रवेष्टुम्
प्र + शंस् (१ प.प.) .. प्रशंस्य प्रशंसितुम्
प्र + सद्-सीद् (१ प.प.) .. प्रसद्य प्रसत्तुम्
प्र + सू (२ आ.प.) .. प्रसूय प्रसवितुम् प्रसोतुम्
प्र + सृ-सर् (१ प.प.) सृत्वा प्रसृत्य प्रसर्तुम्
प्र + स्तु (२ उ.प.) .. प्रस्तुत्य प्रस्तोतुम्
प्र + स्था-तिष्ठ् (१ आ.प.) .. प्रस्थाय प्रस्थातुम्
प्र + हा (३ प.प.) .. प्रहाय प्रहातुम्
प्र + हि (५ प.प.) .. प्रहित्य प्रहेतुम्
प्र + हृ-हर् (१ उ.प.) .. प्रहृत्य प्रहर्तुम्
प्रच्छ्-पृच्छ् (६ प.प.) पृष्ट्वा आपृच्छ्य प्रष्टुम्
प्रति + कृ (८ उ.प.) .. प्रतिकृत्य प्रतिकर्तुम्
प्रति + ज्ञा (९ उ.प.) .. प्रतिज्ञाय प्रतिज्ञातुम्
प्रति + दा (३ उ.प.) .. प्रतिदाय प्रतिदातुम्
Hits: 1680
X

Right Click

No right click