धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

प्रति + पाल् (१० प.प.) .. प्रतिपाल्य प्रतिपालयितुम्
प्रति + ब्रू (२ उ.प.) .. प्रत्युच्य प्रतिवक्तुम्
प्रति + वद् (१ प.प.) .. प्रत्युद्य प्रतिवदितुम्
प्रति + श्रु (५ प.प.) .. प्रतिश्रुत्य प्रतिश्रोतुम्
प्रथ् (१ आ.प.) प्रथित्वा .. प्रथितुम्
प्री (९ उ.प.) प्रीत्वा सम्प्रीय प्रेतुम्
प्री-प्रीण् (१० उ.प.) प्रीणयित्वा .. प्रीणयितुम्
प्लु-प्लव् (१ आ.प.) प्लुत्वा उत्प्लुत्य प्लोतुम्
फल् (१ प.प.) फलित्वा .. फलितुम्
बन्ध् (९ प.प.) बद्ध्वा निबध्य बन्धुम्
बाध् (१ आ.प.) बाधित्वा सम्बाध्य बाधितुम्
बुध् (१ उ.प.) बुधित्वा, बोधित्वा सम्बुध्य बोधितुम्
ब्रू (२ उ.प.) उक्त्वा प्रोच्य वक्तुम्
भंश् (४ प.प.) भ्रंशित्वा, भ्रष्ट्वा सम्भ्रश्य भ्रंशितुम्
भक्ष् (१० उ.प.) भक्षयित्वा सम्भक्ष्य भक्षयितुम्
भज् (१ उ.प.) भक्त्वा विभज्य भक्तुम्
भञ्ज् (७ प.प.) भङ्क्त्वा विभज्य भङ्तुम्
भण् (१ प.प.) भणित्वा .. भणितुम्
भा (२ प.प.) भात्वा विभाय भातुम्
भाष् (१ आ.प.) भाषित्वा सम्भाष्य भाषितुम्
भिद् (७ उ.प.) भित्वा सम्भिद्य भेत्तुम्
भी (३ प.प.) भीत्वा सम्भीय सम्भेतुम्
भुज् (७ उ.प.) भुक्त्वा उपभुज्य भोक्तुम्
भू-भव् (१ प.प.) भूत्वा अनुभूय भवितुम्
भूष् (१० उ.प.) भूषयित्वा विभूष्य भूषयितुम्
भृ (३ उ.प.) भृत्वा सम्भृत्य सम्भर्तुम्
भ्रम्-भ्राम् (४ प.प.) भ्रमित्वा, भ्रान्त्वा परिभ्रम्य भ्रमितुम्
भ्रस्ज् (६ उ.प.) भृष्ट्वा प्रभृज्य भ्रष्टुम्, भर्ष्टुम्
मन् (८ आ.प.) मत्वा मनित्वा .. मन्तुम्
मन्त्र् (१० आ.प.) मन्त्रयित्वा निमन्त्र्य मन्त्रयितुम्
मन्थ् (९ प.प.) मथित्वा, मन्थित्वा उन्मथ्य मन्थितुम्
मा (२ प.प.) मित्वा अनुमाय मातुम्
मान् (१० उ.प.) मानयित्वा संमान्य मानयितुम्
मिल् (६ प.प.) मिलित्वा, मेलित्वा संमिल्य मेलितुम्
मील् (१ प.प.) मीलित्वा निमील्य मीलितुम्
मुच्-मुञ्च् (६ उ.प.) मुक्त्वा विमुच्य मोक्तुम्
मुष् (९ प.प.) मुषित्वा संमुष्य मोषितुम्
मुह् (४ प.प.) मुहित्वा, मोहित्वा संमुह्य मोहितुम्, मोग्धुम्
मूर्च्छ् (१ प.प.) मूर्च्छित्वा .. मूर्च्छितुम्
मृग् (१० आ.प.) मृगयित्वा .. मृगयितुम्
Hits: 1775
X

Right Click

No right click