धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

मृज् (२ प.प.) मार्जित्वा, मृष्ट्वा परिमृज्य परिमार्जितुम्
मृद् (९ प.प.) मृदित्वा संमृद्य मर्दितुम्
मृ-म्रिय् (६ आ.प.) मृत्वा .. मर्तुम्
म्लै-म्लाय् (१ प.प.) म्लात्वा प्रम्लाय म्लातुम्
यज् (१ उ.प.) इष्ट्वा .. यष्टुम्
यत् (१ आ.प.) यतित्वा प्रयत्य यतितुम्
यम् (१ प.प.) यत्वा नियम्य, नियत्य यन्तुम्
या (२ प.प.) यात्वा प्रयाय यातुम्
याच् (१ आ.प.) याचित्वा अभियाच्य याचितुम्
युज् (४ प.प.) युक्त्वा प्रयुज्य योक्तुम्
युज् (७ उ.प.) युक्त्वा प्रयुज्य योक्तुम्
युध् (४ प.प.) युध्वा प्रयुध्य योद्धुम्
रक्ष् (१ प.प.) रक्षित्वा संरक्ष्य रक्षितुम्
रच् (१० उ.प.) रचयित्वा विरचय्य रचयितुम्
रञ्ज् (४ उ.प.) रङ्क्त्वा, रक्त्वा उपरज्य रङ्क्तुम्
रम् (१ आ.प.) रत्वा विरम्य, विरत्य रन्तुम्
रुच्-रोच् (१ आ.प.) रुचित्वा, रोचित्वा संरुच्य रोचितुम्
रुद् (२ प.प.) रुदित्वा प्ररुद्य रोदितुम्
रुध् (७ उ.प.) रुद्ध्वा उपरुध्य रोद्धुम्
रुह्-रोह् (१ प.प.) रुढ्वा आरुह्य रोढुम्
लक्ष् (१० उ.प.) लक्षयित्वा संलक्ष्य लक्षयितुम्
लग् (१ प.प.) लगित्वा विलग्य लगितुम्
लङ्घ् (१० उ.प.) लङ्घयित्वा उल्लङ्घ्य लङ्घयितुम्
लप् (१ प.प.) लपित्वा विलप्य लपितुम्
लभ् (१ आ.प.) लब्ध्वा आलभ्य लब्धुम्
लम्ब् (१ आ.प.) लम्बित्वा अवलम्ब्य लम्बितुम्
लस्ज्-लज्ज् (६ आ.प.) लज्जित्वा विलज्ज्य लज्जितुम्
लिख् (६ प.प.) लिखित्वा, लेखित्वा विलिख्य लेखितुम्
लिप्-लिम्प् (६ उ.प.) लिप्त्वा विलिप्य लेप्तुम्
ली (९ प.प.) लीत्वा विलीय लेतुम्, लातुम्
लुप् (४ प.प.) लुप्त्वा, लोपित्वा विलुप्य लोपितुम्
लुभ् (४ प.प.) लोभित्वा, लुब्ध्वा .. लोभितुम्
वच्-वाच् (१० प.प.) वाचयित्वा प्रवाच्य वाचयितुम्
वञ्च् (१० उ.प.) वञ्चयित्वा .. वञ्चयितुम्
वद् (१ प.प.) उदित्वा अनूद्य वक्तुम्
वन् (८ आ.प.) वत्वा, वनित्वा .. वन्तुम्‌
वन्द् (१ आ.प.) वन्दित्वा अभिवन्द्य वन्दितुम्
वप् (१ उ.प.) वपित्वा उद्वप्य वपितुम्
वम् (१ प.प.) वमित्वा उद्वम्य वमितुम्
वर् (१० उ.प.) वरयित्वा संवर्य वरयितुम्
Hits: 723
X

Right Click

No right click