धातू

गण पद

त्वान्त

ल्यबन्त

तुमन्त

वर्ण् (१० आ.प.) वर्णयित्वा निवर्ण्य वर्णयितुम्
वस् (२ आ.प.) वसित्वा उद्वस्य वसितुम्
वस् (१ प.प.) उषित्वा उपोष्य वस्तुम्
वह् (१ उ.प.) उढ्वा प्रोह्य वोढुम्
वा (२ प.प.) वात्वा निर्वाय वातुम्
वाञ्छ् (१ प.प.) वाञ्छित्वा अभिवाञ्छ्य वाञ्छितुम्
वि + आ + दा (३ उ.प.) .. व्यादाय व्यादातुम्
वि + आ + पृ (६ आ.प.) .. व्यापृत्य व्यापर्तुम्
वि + आ + हृ-हर् (१ उ.प.) .. व्याहृत्य व्याहर्तुम्
वि + आप् (५ प.प.) .. व्याप्य व्याप्तुम्
वि + कस् (१ प.प.) .. विकस्य विकसितुम्
वि + क्री (९ आ.प.) .. विक्रीय विक्रेतुम्
वि + चि (५ उ.प.) .. विचित्य विचेतुम्
वि + चिन्त् (१० उ.प.) .. विचिन्त्य विचिन्तयितुम्
वि + ज्ञा (९ उ.प.) .. विज्ञाय विज्ञातुम्
वि + तन् (८ उ.प.) .. वितत्य वितनितुम्
वि + धा (३ उ.प.) .. विधाय विधातुम्
वि + नश् (४ प.प.) .. विनश्य विनशितुम्, विनष्टुम्
वि + भा (२ प.प.) .. विभाय विभातुम्
वि + मृश् (६ प.प.) .. विमृश्य विम्रष्टुम्, विमर्ष्टुम्
वि + रञ्ज् (४ उ.प.) .. विरज्य विरङ्क्तुम्
वि + राज् (१ उ.प.) .. विराज्य विराजितुम्
वि + रुध् (७ उ.प.) .. विरुध्य विरोद्धुम्
वि + लप् (१ प.प.) .. विलप्य विलपितुम्
वि + लस् (१ प.प.) .. विलस्य विलसितुम्
वि + लोक् (१ आ.प.) .. विलोक्य विलोकयितुम्
वि + वृ (५ उ.प.)   विवृत्य विवरितुम् विवरीतुम्
वि + शिष् (७ प.प.) .. विशिष्य विशेष्टुम्
वि + श्रम्-श्राम् (४ प.प.) .. विश्रम्य विश्रमितुम्
वि + श्वस् (२ प.प.) .. विश्वस्य विश्वसितुम्
वि + सद्-सीद् (१ प.प.) .. विसद्य विसत्तुम्
वि + सृज् (६ प.प.) .. विसृज्य विस्रष्टुम्
वि + स्तृ (५ उ.प.) .. विस्तृत्य विस्तर्तुम्
वि + हस् (१ प.प.) .. विहस्य विहसितुम्
वि + हा (३ प.प.) .. विहाय विहातुम्
वि + हृ-हर् (१ उ.प.) .. विहृत्य विहर्तुम्
विद् (२ प.प.) विदित्वा संविद्य विदितुम्
विद्-विन्द् (६ उ.प.) विदित्वा, वेदित्वा अधिविद्य वेदितुम्, वेत्तुम्
वृ (५ उ.प.) वृत्वा आवृत्य वरितुम्,वरीतुम्
वृ (९ उ.प.) वूर्त्वा संवूर्य वरितुम्, वरीतुम्
Hits: 718
X

Right Click

No right click