धातू

कर्मणिरूप

प्रयोजकरूप

लुप् लुप्यते लोपयति - ते
ली लीयते लाययति -ते
वि + लोक् विलोक्यते विलोकयति -ते
अव + लोक् अवलोक्यते अवलोकयति -ते
वद् वद्यते वादयति - ते
वप् वप्यते वापयति - ते
वन् वन्यते वानयति - ते
वञ्च् वञ्च्यते वञ्चयति - ते
वम् वम्यते वमयति - ते
वन्द् वन्द्यते वन्दयति - ते
वर् वर्यते वरयति - ते
प्रति + वद् प्रतिवद्यते प्रतिवादयति - ते
वस् उष्यते वासयति - ते
वह् उह्यते वाहयति - ते
वर्ण् वर्ण्यते वर्णयति - ते
वच् - वाच् वाच्यते वाचयति - ते
वस् उष्यते वासयति - ते
वच् उच्यते वाचयति - ते
वाञ्छ् वाञ्छ्यते वाञ्च्छ्यति - ते
वा वीयते वापयति - ते
विद् - विन्द् विन्द्यते वेदयति - ते
उप + विश् उपविश्यते उपवेशयति - ते
प्र + विश् प्रविश्यते प्रवेशयति - ते
उद् + विज् उद्‌विज्यते उद्वेजयति - ते
विद् विद्यते वेदयति - ते
आ + वृत् - वर्त् आवृत्यते आवर्तयति - ते
वृत् - वर्त् वृत्यते वर्तयति - ते
वृध् - वर्ध् वृध्यते वर्धयति - ते
वृष् - वर्ष् वृष्यते वर्षयति - ते
सम् + वृ संव्रियते संवारयति - ते
वि + वृ विव्रियते विवारयति - ते
आ + वृ आव्रियते आवारयति - ते
परि + वृ परिव्रियते परिवारयति - ते
वृज् - वर्ज् वर्ज्यते वर्जयति - ते
नि + वृ निवार्यते निवारयति - ते
वृ व्रियते वारयति - ते
वृ व्रियते वारयति - ते
वेप् वेप्यते वेपयति - ते
Hits: 3220
X

Right Click

No right click