धातू

कर्मणिरूप

प्रयोजकरूप

भूष् भूष्यते भूषयति - ते
भू - भव् भूयते भावयति - ते
भुज् भुज्यते भोजयति - ते
भ्रम् - भ्राम्् भ्राम्यते भ्रामयति - ते
भृ भ्रियते भारयति - ते
भ्रंश् भ्रश्यते भ्रशयति - ते
भ्रस्ज् भ्रज्ज्यते भ्रस्जयति - ते
मन् मन्यते मानयति - ते
मन्थ् मथ्यते मन्थयति - ते
प्र + मद् प्रमद्यते प्रमादयति - ते
नि + मस्ज् निमज्यते मज्जयति - ते
अनु + मन् अनुमन्यते अनुमानयति - ते
निर् + मा निर्मीयते निर्मापयति - ते
मान् मान्यते मानयति - ते
मा मीयते मापयति - ते
मिल् मिल्यते मेलयति - ते
नि + मील् निमील्यते निमीलयति - ते
मुद् मोद्यते मोदयति - ते
मुच् - मुञ्च् मुच्यते मोचयति - ते
मुष् मुष्यते मोषयति - ते
मुह् मुह्यते मोहयति - ते
मुर्च्छ् मुर्च्छ्यते मुर्च्छयति - ते
मृद् मृद्यते मर्दयति - ते
मृग् मृग्यते मृगयति - ते
वि + मृश् विमृश्यते विमर्शयति - ते
मृ - मिय् मर्यते मारयति - ते
प्र + मृज् मृज्यते प्रमार्जयति - ते
मृज् मृज्यते मार्जयति - ते
मन्त्र् मन्त्र्यते मन्त्रयते
म्लै - म्लाय् म्लीयते म्लापयति - ते
यम् यम्यते यमयति - ते
यज् इज्यते याजयति - ते
आ + यस् आयस्यते आयासयति - ते
याच् याच्यते याचयति - ते
यत् यत्यते यातयति - ते
प्र + या प्रयायते प्रयापयति - ते
अनु + या अनुयायते अनुयापयति - ते
अभि + या अभियायते अभियापयति - ते
Hits: 2237
X

Right Click

No right click