धातू

कर्मणिरूप

प्रयोजकरूप

गद् गद्यते गदयति - ते
अव + गाह् अवगाह्यते अवगाहयति - ते
गुह् गुह्यते गुहयति - ते
गुञ्ज् गुञ्ज्यते गुञ्जयति - ते
सम् + गृ संगीर्यते संगीरयति - ते
गृ गीर्यते गीरयति- ते
ग्रन्थ् ग्रथ्यते ग्रथयति - ते
गै-गाय् गीयते गापयति - ते
नि + ग्रह् निगृह्यते निग्राहयति - ते
अनु + ग्रह् अनुगृह्यते अनुग्राहयति - ते
सम्् + ग्रह् संगृह्यते संग्राहयति - ते
ग्रह् गृह्यते ग्राहयति - ते
घुष् घोष्यते घोषयति - ते
उद् + घुष् उद्घोष्यते उद्घोषयति - ते
घृष् + घर्ष् घर्ष्यते घर्षयति - ते
घ्रा-जिघ्र् जिघ्र्यते घ्रापयति - ते
चल् चल्यते चलयति चालयति - ते
आ + चर् आचर्यते आचारयति - ते
आ + चम् आचम्यते आचामयति - ते
आ + चक्ष् आचक्ष्यते आचक्षयति - ते
चकास् चकास्यते चकासयति - ते
सम् + आ + चर् समाचारयति - ते
चर् चर्यते चारयति - ते
चिन्त् चिन्त्यते चिन्तयति - ते
वि + चिन्त् विचिन्त्यते विचिन्तयति - ते
सम् + चि सञ्चीयते संचाययति संचापयति - ते
वि + चि विचीयते विचाययति विचापयति - ते
प्र + चि प्रचीयते प्रचाययति प्रचापयति - ते
चि चीयते चाययति चापयति - ते
चुर्-चोर् चोर्यते चोरयति - ते
चूर्ण् चूर्ण्यते चूर्णयति - ते
चेष्ट् चेष्ट्यते चेष्टयति - ते
सम् + छिद् सञ्छिद्यते सञ्छेदयति - ते
उद् + छिद् उच्छिद्यते उच्छेदयति - ते
छिद् छिद्यते छेदयति - ते
जन्-जाय् जन्यते जनयति - ते
जल्प् जल्प्यते जल्पयति - ते
जप् जप्यते जपयति जापयति - ते
Hits: 2090
X

Right Click

No right click