धातू

कर्मणिरूप

प्रयोजकरूप

व्यध् व्यध्यते व्यधयति - ते
व्यथ् व्यथ्यते व्यथयति - ते
व्रज् व्रज्यते व्राजयति - ते
शप् शप्यते शापयति - ते
शङ्क् शङ्क्यते शङ्कयति - ते
शम् - शाम् शाम्यते शमयति - ते
शक् शक्यते शकयति - ते
आ + शास् आशास्यते आशासयति - ते
अनु + शास् अनुशास्यते अनुशासयति - ते
शास् शास्यते शासयति - ते
वि + शिष् विशिष्यते विशेषयति - ते
शिक्ष् शिक्ष्यते शिक्षयति - ते
शिष् शिष्यते शेषयति - ते
अधि + शी अधिशय्यते शाययति- ते
शी शय्यते शाययति - ते
शुष् शुष्यते शोषयति - ते
शुध् शुध्यते शोधयति - ते
शुभ् शोभ्यते शोभयति - ते
शुच् शोच्यते शोचयति - ते
श्रम् - श्राम् श्रम्यते श्रामयति - ते
प्र + शंस् प्रशस्यते प्रशंसयति - ते
आ + श्लिष् आश्लिष्यते आश्लेषयति - ते
श्लाघ् श्लाघ्यते श्लाघयति - ते
श्रि श्रीयते श्राययति - ते
वि + श्रम् - श्राम् विश्रम्यते विश्रामयति - ते
वि + श्वस् विश्वस्यते विश्वासयति - ते
सम् + आ + श्वस् समाश्वस्यते समाश्वासयति - ते
प्रति + श्रु प्रतिश्रूयते प्रतिश्रावयति - ते
श्वस् श्वस्यते श्वासयति - ते
श्रु श्रूयते श्रावयति - ते
सह् सह्यते साहयति - ते
वि + सद् - सीद् विषद्यते विषादयति - ते
प्र + सद् - सीद् प्रसद्यते प्रसादयति - ते
साध् साध्यते साधयति - ते
सान्त्व् सान्त्व्यते सान्त्वयति - ते
सिध् सिध्यते सिधयति - ते
सिच् - सिञ्च् षिच्यते सेचयति - ते
प्र + सू प्रसूयते प्रसवयति - ते
Hits: 1965
X

Right Click

No right click