धातू

कर्मणिरूप

प्रयोजकरूप

अस् भूयते भावयति - ते
अट् अट्यते आटयति - ते
अर्ज् अर्ज्यते आर्जयति - ते
अर्च् अर्च्यते अर्चयति - ते
अश् अश्यते आशयति - ते
परा + अय् पलायते पलाययति - ते
अच् अच्यते आचयति - ते
प्र + अर्थ् प्रार्थ्यते प्रार्थयते
नि + अस् न्यस्यते न्यासयति - ते
वि + अश् व्यश्यते व्याशयति - ते
अश् अश्यते आशयति - ते
प्र + अन् प्राण्यते प्राणयति - ते
अद् अद्यते आदयति - ते
सम् + आप् समाप्यते समापयति - ते
आप् आप्यते आपयति - ते
वि + आप् व्यप्यते व्यापयति - ते
प्र + आप् प्राप्यते प्रापयति - ते
उप् + आस् उपास्यते उपासयति - ते
अधि + आस् अध्यास्यते अध्यासयति - ते
आस् आस्यते आसयति -ते
अधि + इ अधीयते अध्यापयति - ते
प्र + इष् प्रेष्यते प्रेषयति - ते
अनु + इष् अन्विष्यते अन्वेषयति - ते
अप + इ अपेयते अपेयति - ते
अनु + इ अन्वेयते अन्वेयति - ते
इयते एयति - ते
इष्-इच्छ् इष्यते एषयति - ते
अप + ईक्ष् अपेक्ष्यते अपेक्षयति - ते
ईक्ष् ईक्ष्यते ईक्षयति - ते
परि + ईक्ष् परीक्ष्यते परीक्षयति - ते
प्र + ईर् प्रेर्यते प्रेरयति - ते
उद् + ईर् उदीर्यते उदीरयति - ते
ईश् ईश्यते ईशयति -ते
सम् + उञ्झ् समुज्झ्यते समुज्झयति - ते
सम् + ऋध् समृध्यते समृद्धयति - ते
अंख् अंख्यते अंखयति - ते
वि + कस् विकस्यते विकासयति - ते
कम्प् कम्प्यते कम्पयति - ते
Hits: 4959
X

Right Click

No right click