विठ्ठला तू वेडा कुंभार

फिरत्या चाकावरती देसी मातीला आकार
विठ्ठला, तू वेडा कुंभार !

माती, पाणी, उजेड, वारा
तूच मिसळसी सर्व पसारा
आभाळच मग ये आकारा
तुझ्या घटांच्या उतरंडीला नसे अंत, ना पार !

घटाघटांचे रूप आगळे
प्रत्येकाचे दैव वेगळे
तुझ्याविना ते कोणा नकळे
मुखी कुणाच्या पडते लोणी कुणा मुखी अंगार !

तूच घडविसी, तूच फोडिसी
कुरवाळिसि तू, तूच ताडिसी
न कळे यातुन काय जोडिसी ?
देसी डोळे परि निर्मिसी तयांपुढे अंधार !

 

विठ्ठल, त्वम् अपूर्व: कुम्भकार:,

भ्रमति चक्रे त्वं ददासि, मृदायै आकारं,विठ्ठल, त्वम् अपूर्व: कुम्भकार:
[विठ्ठल, अपूर्वं ते निर्माणम्] ध्रु.

मृदाजलप्रकाशवातान्
त्वं मिश्रयसि, एतान् सर्वान्
गगनं हि तदा भवति मूर्तं,
तव सृजनकौशलस्य नाSन्तो न पार:, 1.

प्रत्येकं घटस्य रूपं भिन्नं,
तथैवा Sस्ति दैवं भिन्नं,
त्वया विना न, केना Sपि ज्ञातं,
मुखे कस्यचित् पतति वन्हि:, अन्यस्य नवनीतम् 2

त्वं हि निर्मासि, त्वं हि भनक्सि,
लालयसि त्वं, ताडयसि च,
न जाने तस्मात् किं प्राप्नोसि,
ददासि नेत्रे, किन्तु निर्मासि, तत्पुरत: अन्धकारम् 3

गीत- ग. दि. माडगूळकर
संगीत- सुधीर फडके
स्वर - सुधीर फडके
चित्रपट - प्रपंच
रागदेस - तिलककामोद

Hits: 1163
X

Right Click

No right click