तुम्ही प्राणदाते तुम्ही रोगहर्ते
उपकारकर्तेही सार्‍या जनाते
म्हणुनीच स्मरते जग हे तुम्हाते
शुभाशीष तुम्हा आजी आज देते ---- १

जोडूनि द्या मोडलेल्या हाडाते
मंजूळ बोलून रोगीजनाते
आशीर्वचा घ्या तुम्ही दोन्ही हाते
शुभाशीष तुम्हा आजी आज देते ---- २

जन सारे स्मरती धन्वन्तरीते
विश्वास तुमच्यावरी ठेविती ते
यश तेवि तुमच्या हातास येते
शुभाशीष तुम्हा आजी आज देते ---- ३

केले बरे तुम्ही मजसारखीते
फडकावुनी द्या गगनी ध्वजाते
तव कीर्ती पसरो दिगंतराते
शुभाशीष तुम्हा आजी आज देते ---- ४
------ सौ. शुभांगी सु. रानडे


शुभाशीष:
त्वं प्राणदाता, त्वं रोगहर्ता, उपकारकर्ता अपि त्वं जनेषु
अतः स्मरति त्वाम्‌ एतद विश्वं, शुभाशीषं तुभ्यं ददामि अद्याऽहम्‌ ॥ १॥
योजयसि त्वं भग्नमपि अस्थि, मंजुलम्‌ उक्त्वा रोगिजनान्‌ च
आशीर्वच: स्वीकुरु हस्तद्वयेन, शुभाशीषं तुभ्यं ददामि अद्याऽहम्‌ ॥ २॥
जना: स्मरन्ति धन्वन्तरीं त्वां, विश्वास: अस्ति त्वय्येव तेषाम्‌
यशोस्तु तव हस्तयो: नित्यं, शुभाशीषं तुभ्यं ददामि अद्याऽहम्‌ ॥ ३॥
अहमपि त्वया रोगमुक्ता कृताऽस्मि, उत्तोलय त्वं गगने ध्वजं ते
तव कीर्ति: प्रसरतु दिगन्तरं च, शुभाशीषं तुभ्यं ददामि अद्याऽहम्‌ ॥ ४॥
संस्कृतरुपांतर = दयाकर दाब्के, भोपालम ०९४२५६९३७५३. ०२/०४/२०१२.

Hits: 495
X

Right Click

No right click