प्रभु अजि गमला

प्रभु अजि गमला, मनी तोषला ॥

कोपे बहु माझा । तो प्रभुराजा ।
आता हासला । मनी तोषला ॥

मृतचि हृदय होते नाथ, हे पूर्ण झाले ।
परि वचनसुधेने त्यासि जिवंत केले ॥

अमृतमधुर शब्द त्या पुन्हा ऐकण्याते ।
श्रवणि सकल माझी शक्ति एकत्र होते ॥

 

प्रभुरद्य हसति,

प्रभुरद्य हसति, मनसि तुष्यति, ध्रु.

कुप्यति बहु मह्यं, स: प्रभुराज;
अधुना हसति, मनसि तुष्यति, 1.

मृतं हृद् आसीत् नाथ, पूर्णं मम
किंतु वचनसुधया तद् जीवितं कृतम् 2.

अमृतमधुरशब्दान् तान् पुन: श्रोतुम्
श्रवणे सकला मम शक्ति: एकत्र भवति 3.

गीत-विठ्ठल सीताराम गुर्जर
संगीत-गंधर्व नाटक मंडळी
स्वर - बालगंधर्व
नाटक - संगीत एकच प्याला
राग - भैरवी

Hits: 973
X

Right Click

No right click