तस्माद् वाकर्मकाद्विप्र भावे कर्तरि कीर्तिता : ।
फलव्यापारयोरेकनिष्ठतायामकर्मक : ॥८५॥

धतुस्तयोर्धर्मिभेदे सकर्मक उदाह्रत : ।
गौणे कर्मणि दुह्यादे : प्रधाने नीह्रकृष्वहाम् ॥८६॥

बृद्धिभक्षार्थयो : शब्दकर्मकाणां निजेच्छया ।
प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मता : ॥८७॥

फलव्यापारयोर्धातुराश्रये तु तिड : स्मृता : ।
फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥८८॥

एधितव्यमेधनीयमिति कृत्ये निदर्शनम् ।
भावे कर्मणि कृत्या : स्यु : कृत : कर्तरिकीर्तिता : ॥८९॥

कर्ता कारक इत्याद्या भूते भूतादि कीर्तितम् ।
गम्यादि गम्ये निर्दिष्टं शेषमद्यतने मतम्‌ ॥९०॥

अधिस्त्रीत्यव्ययीभावे यथाशक्तिच कीर्तितम् ।
रामाश्रितस्तत्पुरुषे धान्यार्थो यूपदारु च ॥९१॥

व्याघ्रभी राजपुरुषोऽक्षशौण्डो द्वुगुरुच्यते ।
पञ्चगवं दशग्रामी त्रिफलेति तु रूढित : ॥९२॥

नीलोत्पलं महाषष्ठी तुल्यार्थे कर्मधारय़ : ।
अब्राह्मणो नञि प्रोक्त : कुम्भकारादिक : कृत : ॥९३॥

अन्यार्थे तु बहुव्रीहौ ग्राम : प्राप्तोदको द्विज ।
पञ्चगू रूपवद्भार्यो मध्याह्न : ससुतादिक : ॥९४॥

समुच्चये गुरुं चेशं भजस्वान्वाचये त्वट।
भिक्षामानय गां चापि वाक्यमेवानयोर्भवेत् ॥९५॥

इतरेतरयोगे तु रामकृष्णौ समाहृतौ ।
रामकृष्णं द्विज द्वौ द्वौ ब्रह्म चैकमुपास्यते ॥९६॥

Hits: 433
X

Right Click

No right click