सूश्रीर्भानु : स्वयम्भूश्च कर्ता रा गौस्तु नौरिति ।
अनडवान्गोधुग्लिट च द्वौ त्रयश्चत्वार एव च ॥३७॥

राजा पन्थास्तथा दण्डी ब्रह्महा पञ्च चाष्ट च ।
अष्टौ अयं मुने सम्राट सुराडबिभ्रदवपुष्मत : ॥३८॥

प्रत्यङ पुमान महान्‌ धीमान्‌ विद्वान्षटपिपठीश्च दो : ।
उशनासाविमे प्रोक्ता : पुंस्यज्झल्विरामका : ॥३९॥

राधा सर्वा गतिर्गोपी स्त्री श्रीर्धेनुर्वधू : स्वसा।
गौर्नौरुपानदद्यौर्गोवत्‌ ककुप्संवित्तु वा क्वचित् ॥४०॥

रुग्विडुद्भा : स्त्रियां तप : कुलं सोमपमक्षि च ।
ग्रामण्यम्बु खलप्वेवं कर्तृ चातिरि वातिन्‌ ॥४१॥

स्वनडुच्च विमलघु वाश्चत्वारीदमेव च ।
एतद्‌ब्रह्माहश्च दण्डी असृक्किञ्चित्त्यदादि च ॥४२॥

एतद्‌बेभिद्नवाग्‌ गवाङ्गोअग्‌ गोडगोग्‌ गोङ ।
तिर्यग्यकृच्छकृच्चैव ददद्भवत्पचत्तुदत्‌ ॥४३॥

दीव्यद्धनुश्च पिपठी ; पयोऽद : सुपुमांसि च ।
गुणद्रव्यक्रियायोगांस्त्रिलिङ्गांश्च कति ब्रुवे ॥४४॥

शुक्त : कीलालपाश्चैव शुचिश्च गामणी : सुधी ।
पटु : स्वयम्भू : कर्ता च माता चैव पिता च ना ॥४५॥

सत्यानायुरपुंसश्च मतभ्रमरदीर्घपात्‌ ।
धनाढयसोम्यौ चागर्हस्तादृक्‌ स्वर्णमथो बहु ॥४६॥

सर्वं विश्वोभये चोभौ अन्यान्यतरेतराणि च ॥४७॥

डतरो डतमो नेमस्त्वत्समौ त्वसिमावपि ।
पूर्व : परावरौ चैव दक्षिणश्चोत्तराधरौ ॥४८॥

Hits: 390
X

Right Click

No right click