दण्डाग्रं च दधीदं च मधूदकं पितृषभ : ।
होतृकारस्तथा सेयं लाङ्गलीषा मनीषया ॥२५॥

गङ्गोदकं तवल्कार ऋणार्णं च मुणीश्वर ।
शीतार्तश्च मुनिश्रेष्ठ सैन्द्र : सौकार इत्यपि ॥२६॥

वध्वासनं पित्रर्थो नायको लवणस्तथा ।
त आद्या विष्णवे ह्यत्र तस्मा अर्घो गुरा अध : ॥२७॥

हरेऽव विष्णोऽवेत्येषादसो मादप्यमी अघा : ।
शौरी एतौ विष्णू इमौ दुर्गे अमू नो अर्जुन : ॥२८॥

आ एवं च प्रकृत्यैते तिष्ठन्ति मुनिसत्तम ।
षडत्र षण्मातरश्च वाक्छूरो वाग्घरिस्तथा ॥२९॥

हरिश्शेते विभुश्चिन्त्यस्तच्छेषो यच्चरस्तथा ।
प्रश्रस्त्वथ हरिष्षष्ठ : कृष्णष्टीकत इत्यपि ॥३०॥

भवान्षष्ठश्च षट्‌ सन्त : षट्‌ ते तल्लेप एव च ।
चक्रिंश्छिन्धि भवाञ्छौरिर्भवाञ्शीरिरिहेत्यपि ॥३१॥

सम्यडडनन्तोऽङ्गच्छाया कृष्णं वन्दे मुनीश्वर ।
तेजांसि मंस्यते गङ्गा हरिश्छेत्तामरश्शिव : ॥३२॥

राम काम्य : कृप पूज्यो हरि : पूज्योऽर्च्य एव हि ।
रामो दृष्टोऽबला अन्न सुप्ता दृष्टा इमा यत : ॥३३॥

विष्णुर्नम्यो रविरयं गी फलं प्रातरच्युत : ।
भक्तैर्वन्द्योऽप्यन्तरात्मा भो भो एष हरिस्तथा ।
एष शार्ङ्गी सैष राम : संहितैवं प्रकीर्तिता ॥३४॥

रामेणाभिहितं करोमि सततं रामं भजे सादरं
रामेणापह्रतं समस्तदुरितं रामाय तुभ्यं नम : ।
रामान्मुक्तिभीप्सिता मम सदा रामस्य दासोऽस्म्यहं
रामे रज्यतु मे मन : सुविशदं हे राम तुभ्यं नम : ॥३५॥

सर्व इत्यादिका गोपा : सखा चैव पतिर्हरि : ॥३६॥

Hits: 359
X

Right Click

No right click