१०३ विसर्जनीयस्य स:
स्त्ररि। विष्णुस्त्राता ।
१०४ वा शरि
शरि विसर्गस्य विसर्गो वा। हरि: शेते, हरिश्शेते ।
१०५ सजुषो रु:
पदान्तस्य सस्य सजुषश्च रु:स्यात् ।

१०६ अतो रोरप्लुतादप्लुते
अप्लुतादत: परस्य रोरु: स्वादप्लुतेऽति । शिवोऽर्च्च: ।
१०७ हशि च
तथा । शिवो वन्द्य:।
१०८ भोभगोअघोअपूर्वस्य योऽशि

एतत्पूर्वस्य रोर्यादेशोऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्ता निपाताः । तेषां रोर्यत्वे कृते ।। .

१०९ हलि सर्वेषाम्

भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि । भो देवाः । भगो नमस्ते । अघो याहि ।। .

ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः । पुना रमते । हरी रम्यः । शम्भू राजते । अणः किम् ? तृढः । वृढः । मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते ।। .

११३ विप्रतिषेधे परं कार्यम्

तुल्यबलविरोधे परं कार्यं स्यात् । इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ।। .

११४ एतत्तदोः सुलोपोऽकोरनञ्समासे हलि

अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे । एष विष्णुः । स शम्भुः । अकोः किम् ? एषको रुद्रः । अनञ्समासे किम् ? असः शिवः । हलि किम् ? एषोऽत्र ।। .

११५ सोऽचि लोपे चेत्पादपूरणम्

स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूय्र्येत । सेमामवििड्ढ प्रभृतिम् । सैष दाशरथी रामः ।। .

इति विसर्गसन्धिः ।।

Hits: 554
X

Right Click

No right click