सुरमत्स्यावनिमिषौ पुरुषावात्ममानवौ|
काकमत्स्यात्खगौ ध्वाङ्क्षौ कक्षौ च तृणवीरुधौ|

अभीपुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने|
पक्षः सहायेऽप्युष्णीषः शिरोवेष्टकिरीटयोः|

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः|
कोषोऽस्त्री कुड्मले खड्गपिधानेऽर्थौघदिव्ययोः|

द्यूतेऽक्षे शारिफलकेऽप्याकर्षोऽथाऽक्षमिन्द्रिये|
ना द्यूताङ्गे कर्षचक्रे व्यवहारे कलिद्रुमे|

कर्षूर्वार्त्ता करीषाऽग्निः कर्षः कुल्याऽभिधायिनी|
पुम्भावे तत्क्रियायां च पौरुषं विषमप्सु च|

उपादानेऽप्यामिषं स्यादपराधेऽपि किल्बिषम|
स्याद्वृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम|

प्रेक्षा नृत्तेक्षणं प्रज्ञा भिक्षा सेवाऽर्थना भृतिः|
त्विट् शोभाऽपि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः|

प्रत्यक्षेऽधिकृतेऽध्यक्षो रूक्षस्त्वप्रेम्ण्यचिक्कणे|
व्याजसंख्याशरव्येषु लक्षं घोषौ रवव्रजौ|

कपिशीर्षं भित्तिशृङ्गेऽनुतर्षश् चषकः सुरा|
दोषो वातादिके दोषा रात्रौ दक्षोऽपि कुक्कुटे|

शुण्डाग्रभागे गण्डूषो द्वयोश्च मुखपूरणे|
इति षान्ताः|

Hits: 383
X

Right Click

No right click