चूडा किरीटम् केशाश्च संयता मौलयस्त्रयः|
द्रुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः|

कृतान्ताऽनेहसोः कालश्चतुर्थेऽपि युगे कलिः|
स्यात्कुरङ्गेऽपि कमलः प्रावारेऽपि च कम्बलः|

करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम|
स्थौल्यसामर्थ्यसैन्येषु बलं ना काकसीरिणोः|

वातूलः पुंसि वात्यायामपि वाताऽसहे त्रिषु|
भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः|

मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम|
शङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु|

कला शिल्पे कालभेदे चाऽऽली सख्यावली अपि|
अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि|

बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु|
लीला विलासक्रिययोरुपला शर्कराऽपि च|

शोणितेऽम्भसि कीलालं मूलमाद्ये शिफाभयोः|
जालं समूह आनायगवाक्षक्षारकेष्वपि|

शीलं स्वभावे सद्वृत्ते सस्ये हेतुकृते फलम|
छदिर्नेत्ररुजोः क्लीबं समूहे पटलं न ना|

अधस्स्वरूपयोरस्त्री तलं स्याच्चामिषे पलम|
और्वाऽनलेऽपि पातालं चैलं वस्त्रेऽधमे त्रिषु|

कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषाऽनले|
निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः|

पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु|
प्रवालमङ्कुरेऽप्यस्त्री त्रिषु स्थूलं जडेऽपि च|

करालो दन्तुरे तुङ्गे चारौ दक्षे च पेशलः|
मूर्खेऽर्भकेऽपि बालः स्याल्लोलश्चलसतृष्णयोः|


कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः|
स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः|

हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम|
तूलिश्चित्रोपकरणशलाकातूलशय्ययोः|

तुमुलं व्याकुले शब्दे शष्कुली कर्णपाल्यपि|
 इति लान्ताः|

Hits: 383
X

Right Click

No right click