निवहाऽवसरौ वारौ संस्तरौ प्रस्तराऽध्वरौ|
गुरू गोष्पतिपित्राद्यौ द्वापरौ युगसंशयौ|

प्रकारौ भेदसादृश्ये आकाराविङ्गिताऽऽकृती|
किंशारू धान्यशूकेषु मरू धन्वधराधरौ|

अद्रयो द्रुमशैलाऽर्काः स्त्रीस्तनाऽब्दौ पयोधरौ|
ध्वान्ताऽरिदानवा वृत्रा बलिहस्ताऽंशवः कराः|

प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि|
अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूबरौ|

स्वर्णेऽपि राः परिकरः पर्यङ्कपरिवारयोः|
मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु|

कर्बुरेऽथ प्रतिज्ञाऽऽजिसंविदापत्सु संगरः|
वेदभेदे गुप्तवादे मन्त्रो मित्रो रवावपि|

मखेषु यूपखण्डेऽपि स्वरुर्गुह्येऽप्यवस्करः|
आडम्बरस् तूर्यरवे गजेन्द्राणां च गर्जिते|

अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च|
स्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे|

विष्टरो विटपी दर्भमुष्टिः पीठाऽऽद्यमासनम|
द्वारि द्वाः स्थे प्रतीहारः प्रतीहार्यप्यनन्तरे|

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु|
सारो बले स्थिराऽंशे च न्याय्ये क्लीबं वरे त्रिषु|

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम|
महाऽरण्ये दुर्गपथे कान्तारं पुन्नपुंसकम|

मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु|
देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये|

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना|
ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम|

यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहाऽंशुवाजिषु|
शुकाऽहिकपिभेकेषु हरिर्ना कपिले त्रिषु|

शर्करा कर्पराऽंशेऽपि यात्रा स्याद्यापने गतौ|
इरा भूवाक्सुराऽप्सुस्यात् तन्द्री निद्राप्रमीलयोः|

धात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि|
क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका|

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे|
अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे|

आलेख्याऽऽश्चर्ययोश्चित्रं कलत्रं श्रोणिभार्ययोः|
योग्यभाजनयोः पात्रं पत्रं वाहनपक्षयोः|

निदेशग्रन्थयोः शास्त्रं शस्त्रमायुधलोहयोः|
स्याज्जटाऽंशुकयोर्नेत्रं क्षेत्रं पत्नीशरीरयोः|

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च|
सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च|

अजिरं विषये कायेऽप्यंबरं व्योम्नि वाससि|
चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च|

स्वर्णेऽपि भूरिचन्द्रौ द्वौ द्वारमात्रेऽपि गोपुरम|
गुहादम्भौ गह्वरे द्वे रहोऽन्तिकमुपह्वरे|

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम|
मन्दिरं चाथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे|

दरोऽस्त्रियां भये श्वभ्रे वज्रोऽस्त्री हीरके पवौ|
तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे|

औशीरश्चामरे दण्डेऽप्यौशीरं शयनाऽऽसने|
पुष्करं करिहस्ताऽग्रे वाद्यभाण्डमुखे जले|

व्योम्नि खड्गफले पद्मे तीर्थौषधिविशेषयोः|
अन्तरमवकाशाऽवधिपरिधानान्तर्धिभेदतादर्थ्ये|

छिद्राऽऽत्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च|
मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम|

शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम|
गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः|

जठरः कठिनेऽपि स्यादधस्तादपि चाऽधरः|
अनाकुलेऽपि चैकाग्रो व्यग्रो व्यासक्त आकुले|

उपरुदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः|
एषां विपर्यये श्रेष्ठे दूराऽनात्मोत्तमाः पराः|

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ|
उदारौ दातृमहतोरितरस्त्वन्यनीचयोः|

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः|
आसारो वेगवद्वर्षे सैन्यप्रसरणं तथा|

धाराम्बुपाते चोत्कर्षेऽस्त्रौ कटाहे तु कर्परः|
बन्धुरं सुन्दरे नम्रे गिरिर्गेन्दुकशैलयोः|

चरुः स्थाल्यां हविः पक्ताऽवधीरः कातरे चले|
इति रान्ताः|

Hits: 393
X

Right Click

No right click