नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ९ ।

।७।१५।२२।२०।
।२३।१९।८।१४।
।१०।१२।२५।१७।
।२४।१८।९।१३।
---
।४।१४।२५।२१।
।३।२०।५।१३।
।७।११।२८।१८।
।२७।१९।६।१२।
---
।१।१३।२८।२२।
।२९।२१।२।१२।
।४।१०।३१।१९।
।३०।२०।३।१३।
---
अत्र चरणादिकल्पनायां सूत्रम् ।
*आद्युत्तरावभीष्टौ
कल्प्यौ चरणादिसाधनायाऽत्र ।
-------
* अत्रोपपत्ति: ।
यदि मुखमानानि क्रमेण मु१=मु +मु +आ,
मु२=मु+उ+आ+चच१। मु३=मु+२उ+आ+२चच१,....,
मुच=मु + उ(च-१) +आ+चच१(च-१)
'च३' उत्तरक्रमेणाङ्कलेखनं, च=चरणसंख्यामानम् ।
चरणाङ्कानां क्रमेण

योग:= यो१=च[मु + आ+च३((च-१)/२)]
यो२=च[मु +उ+ आ+चच१+च२((च-१)/२)]
यो३=च[मु+उच((च-१)/२) +चआ+च^२च१((च-१)/२) + चच१((च-१)/२)]

Hits: 383
X

Right Click

No right click