नारायण पण्डित - गणितकौमुदी -
भद्रगणितम् - ८ ।

*अथवा सूत्रम् ।
अथवा चरणे चरणे
पूर्त्यै तु पृथक् पृथग् भवेदादि:।।१४।।

प्रचय: सम एवास्मिॅं-
श्चरणमितो जायते गच्छ: ।
स्वविधिवदङ्कन्यास:
सर्वेषामेव णद्रानाम् ।।१५।।
प्रथमोदाहरणे फलम् ४० अत्र कल्पिताश्चरणा: १।६।११।१६
वा १।५।१२।१६ वा २।६।११।१५ एकोत्तराङ्कानाम न्यास: कारय: । तता कृते जातानि भद्राणि ।
--------
।१।९।१६।१४।
१७।१३।२।८।
।४।६।१९।११।
।१८।१२।३।७।
---
।१।८।१६।१५।
।१७।१४।२।७।
।४।५।१९।१२।
।१८।१३।३।६।
---
।२।९।१५।१४।
।१६।१३।३।८।
।५।६।१८।११।
।१७।१२।४।७।
----
द्वितीयोदाहरणे फलम् ६४। अत्र कल्पिताश्चरणा: ७।१२।१७।२२
वा ४।११।१८।२५। वा १।१०।१९।२८ एकोत्तराणि जातानि भद्राणि ।
----
* अथवा प्रतिचरणं पृथक् पृथगादिश्चयस्तु सम एव सर्वत्र गच्छश्चरणमित: कल्प्यस्तत: प्रतिचरणमुखचयज्ञानेन पूर्व-

विधिवत् सर्वेषां भद्रानाम मद्येऽङ्कन्यास: कर्तव्य: ।

Hits: 369
X

Right Click

No right click