कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ । । २१.१ । ।
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्याथ् । । २१.२क । ।
अशिरस्को वानाम्नानाथ् । । २१.२ख । ।
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयं इति विद्यमाने कथं ब्रूयाथ् । । २१.३ । ।
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणाथ् । । २१.४क । ।
यथाप्रकृत्यात्माविकाराथ् । । २१.४ख । ।
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातं । । २१.५ । ।
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते । । २१.६ । ।
तत्र सर्वाब्यासोऽविशेषाथ् । । २१.७ । ।
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः । । २१.८ । ।
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते । । २१.९ । ।
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगाथ् । । २१.१० । ।

Ref: https://sa.wikisource.org/s/809

Hits: 381
X

Right Click

No right click