शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश्च । । १७.१ । ।
शेषे च षड्विंशतिरष्टौ षष्टयश्चतस्रः पञ्चम्यः । । १७.२ । ।
शिरसि चतुर्थ्यौ विशये । तयोश्च पुरस्तात्प्राच्यौ । । १७.३ । ।
एष द्विशतः प्रस्तारः । । १७.४ । ।
अपरस्मिन्प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश्च तृतीया आत्मानं अष्टभागावेताः । । १७.५क । ।
शेषे पञ्चचत्वारिंशत्प्रथमाः प्राचीः । । १७.५ख । ।
पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः । । १७.६क । ।
द्वितीयचतुर्थोश्चान्यतरतः प्रतिसंहितां एकैकां । । १७.६ख । ।
शेषे त्रयोदशाष्टम्यः । । १७.६ग । ।
श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च । । १७.७क । ।
शेषे च विंशतिस्त्रिंशत्षष्ठयः एकां पञ्चमीं । । १७.७ख । ।
शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः । । १७.८ । ।
एष द्विशतप्रस्तारः । । १७.९ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १७.१० । ।

 

Ref: https://sa.wikisource.org/s/809

Hits: 401
X

Right Click

No right click