समूह्यं चिन्वीत पशुकाम इति विज्ञायते । । १४.१ । ।
समूहन्नेवेष्टका उपदधाति । । १४.२ । ।
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते । । १४.३ । ।
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते । । १४.४ । ।
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः । । १४.५ । ।
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते । । १४.६ । ।
परिचाय्येनोक्तः । । १४.७ । ।
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते । । १४.८ । ।
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च । । १४.९ । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । १४.१० । ।
चतुरश्रं वा । यस्य गुणशास्त्रं । । १४.११ । ।
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः । । १४.१२ । ।
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते । । १४.१३ । ।
सर्वैश्छन्दोबिश्चिनुयादित्येकं । प्राकृतैरित्यपरं । । १४.१४ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 434
X

Right Click

No right click