तस्य करण्या द्वादशेनेष्टकाः कारयेथ् । । १३.१ । ।
तासां षट्प्रधावुपधाय शेषं अष्टधा विभजेथ् । । १३.२ । ।
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन्प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १३.३ । ।
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते । । १३.४ । ।
द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च । । १३.५ । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । १३.६ । ।
चतुरश्रं वा यस्य गुणशास्त्रं । । १३.७ । ।
स चतुरश्रः । । १३.८ । ।
पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते । । १३.९ । ।
सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः । । १३.१० । ।
तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च । । १३.११ । ।
उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः । । १३.१२ । ।
सर्वं अग्निं चतुरश्राभिः प्रच्छादयेथ् । । १३.१३ । ।
पादेष्टकाभिः सङ्ख्यां पूरयेथ् । । १३.१४ । ।
अपरस्मिन्प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च । । १३.१५ । ।
सर्वमग्निं चतुरश्राभिः प्रच्छादयेथ् । । १३.१६ । ।
पादेष्टकाक्षिः सङ्क्यां पूरयेथ् । । १३.१७ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १३.१८ । ।

Ref: https://sa.wikisource.org/s/809

Hits: 396
X

Right Click

No right click