अथ चत्वारिंशत्तमं क्षेत्रम् ।




तत्र समानं त्रिभुजद्वयमेकरेखायां समानभुजद्वयोपरि भवति तश्र्त्रिभुजद्वयं द्वयो: समानान्तररेखयोर्मध्यवर्ति भवति ।
यथा अबजत्रिभुजं दहझत्रिभुजं बजभुजहझभुजयोरुपरि बझरेखातामस्यि ।

अत्रोपपत्ति: ।
अदरेखा कार्या । इयं रेखा बझरेखाया: समानान्तरास्ति । यदि समानान्तरा न स्यात् तदा अवरेखा समानान्तरा स्यात् । वझरेखा कार्या । तदा वहझत्रिभुजं दहझत्रिभुजंचैते समाने स्यातां स्वखण्डस्य समत्वात् ।
इदमनुपपन्नम् ।।

Hits: 221
X

Right Click

No right click