अथैकत्रिंशत्तमं क्षेत्रम् ।




तत्राभीष्टरेखाया: कियदन्तरे चिन्हं कृत्वा तद्गतसमानान्तररेखा कर्त्तुं चिकीरषितास्ति ।

यथा बजरेकाया अचिन्हगता रेका समानान्तरा कर्त्तव्यमस्ति । तत्र बजरेखायां दचिन्हम कार्यम् ।

अचिन्हात् दचिन्हपर्यन्तं रेखा नेया । अचिन्हे अदजकोणतुल्य: दअहकोण: कार्य: ।

पुनर्हअरेखा झपर्यन्तं नेया ।

तदा हझरेखा जबरेखाया: समानान्तरा जाता । इदमेवेष्टम् ।।

Hits: 231
X

Right Click

No right click