अथ त्रिंशत्तमं क्षेत्रम् ।


तत्र यावत्यो रेखा एकरेखाया: समानान्तरा भवन्ति ता रेखा: परस्परं समानान्तरा एव भविष्यति ।
यथा अबरेखा जदरेखा च हझरेखाया: समानान्तारास्ति तदा अबरेखा जदरेका च परस्परं समानान्तरा भविष्यति ।




अत्रोपपत्ति:।
वतकरेखया तिसृणां रेकाणां संपात: कृत: । तत्र अबरेखा हझरेखा च परस्परं समानान्तरास्ति तदा अवतकोण झतवकोणश्र्चैतौ समानौ भविष्यत:। पुन: जदरेका हझरेका च समानान्तरास्ति तदा दकतकोणोऽन्तर्गतश्र्चैतौ समानौ भविष्यत: । तदा अवककोणदकवकोणौ समानो जातौ । तदा अबरेखा जदरेखा परस्परं समानान्तरा जाता ।। इदमेवास्माकमिष्टम् ।

Hits: 218
X

Right Click

No right click